Getting My bhairav kavach To Work

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

ವಿಚರನ್ ಯತ್ರ ಕುತ್ರಾಪಿ ವಿಘ್ನೌಘೈಃ ಪ್ರಾಪ್ಯತೇ ನ ಸಃ

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

एतत् कवचमीशान तव स्नेहात् bhairav kavach प्रकाशितम्

शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।

ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page